Not known Facts About bhairav kavach

Wiki Article



महाकालोऽक्षेत्रं श्रियं मे सर्वतो गिरा।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।



get more info ई.डी, सी.बी.आई, सी.आई.डी जैसे यदि बुरे केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।

संहारभैरवः पायादीशान्यां च महेश्वरः

नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

Report this wiki page